चन्द्रवर्त्म

भारतपीडिया तः
१२:२९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


चन्द्रवर्त्म

प्रतिचरणम् अक्षरसङ्ख्या १२

चन्द्रवर्त्म गदितं तु रनभसै:। केदारभट्टकृत- वृत्तरत्नाकर:३.४६

ऽ।ऽ ।।। ऽ।। ।।ऽ

र न भ स।

यति: चतुर्भि: अष्टभि: च।

उदाहरणम् -

धर्मनाशनमधर्मविकसनं, जायते यदि तदा मम जननम्। साधुरक्षणमसाधुविहननं, पार्थ कर्तुमपि धर्मसुरचनाम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=चन्द्रवर्त्म&oldid=10433" इत्यस्माद् प्रतिप्राप्तम्