चन्द्रः

भारतपीडिया तः
०४:१७, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:ग्रह

चन्द्रः (Moon) भूमेः एकमात्र-उपग्रहः अस्ति । सूर्यस्य अनन्तरं प्रमुखं स्थानं वहति चन्द्रः भूग्रहे विद्यमानानाम् अस्माकं दृष्ट्या । भूमिः स्वं परितः भ्रमति इत्यतः चन्द्रः अपि पूर्वदिक्तः पश्चिमदिशि सञ्चरति इति भासते । अन्ये ग्रहाः इव चन्द्रेण अपि स्थिरनक्षत्रमार्गे परिपूर्णं भ्रमणं कर्तुं २७ दिनानि ७ घण्टाः ४३ निमेषाः स्वीक्रियन्ते । तन्नाम २७.३२१७ दिनानि स्वीकरोति । अयम् एव नक्षत्रमासः इति उच्यते । भूमौ स्थित्वा ये अवलोकयन्ति तेषां दृष्ट्या चन्द्रः एकस्मात् नक्षत्रात् प्रस्थाय वृत्तं समाप्य तत्रैव प्रत्यागन्तुं यावन्तं कालं स्वीकरोति सः कालः इति वक्तुं शक्यते । एषः कालः २७.३२१७ सौरदिनसमानः भवति ।

सामान्यतः चान्द्रमानः नाम अमावास्यतः अमावास्यपर्यन्तं विद्यमानः २९.५३०५८८७ सौरदिनानि इत्यर्थः । अयं कालः नक्षत्रमासात् अधिका वर्तते । चन्द्रस्य परिभ्रमणावसरे सूर्यः अपि सञ्चरति इत्यतः प्रथमामावास्यातः द्वितीयामावास्याप्राप्तिः विलम्बायते ।

भूमेः गुरुत्वाकर्षणशक्तिम् अपि यदि परिगणयेम तर्हि चन्द्रस्य कक्षा दीर्घवृत्ताकारकः भवति । अन्येषां ग्रहाणाम् उपरि रवेः आकर्षणकारणतः अस्यां कक्षायां लघु परिवर्तनं दृश्यते । भूमितः चन्द्रस्य दूरं भवति २,३८,००० मैल्-परिमितम् । इदमन्तरं २२,१०,४६० तः २,५२,७०० मैल्-परिमितं विस्तृता भवति । भूमिं परितः भ्रमन् चन्द्रः एकस्मात् समीपप्रदेशात् प्रस्थाय तत्रैव प्रत्यागमनाय यं समयं स्वीकरोति सः कालः "एनोमलिस्टिक् मासः" (anomalistic month) इति कथ्यते । अयं कालः २७.५५४६ सौरदिनसमं भवति । चन्द्रस्य कक्षा भूचक्रात् अधिकतरं नाम ५ डिग्रि १५ कोणे नत्वा भ्रमति ।

कक्षागुणाः

चन्द्रग्रहणसमस्य चित्रम्
  • पुरभूमिः = ३६,३,१०४ कि.मी (०.००२४ A.U )
  • अपर्यामः = ४०५, ६९६ कि.मी (०.००२७) A.U)
  • दीर्घार्ध- अक्षः = ३८४३९९ कि.मी (०.००२५७ A.U)
  • कक्षापरिधिः= २,४१३,४०२ कि.मी (०.०१६ A.U)
  • कक्षीय केन्द्रच्युतिः= ०.०५४९
  • नार्क्षात्रक- अर्वाधः= २७.३२१ ५८२ दिनानि (२७ दि.७ घं. ४३.१ नि.)
  • यतिमासः=२९.५३० ५८८ दिनानि (२८ दि.१२ घं. ४४.० नि)
  • असङ्गतमासः २७.५५४.५५० दिनानि
  • ड्राकोनिक्मासः= २७.२१२२२१ दि.
  • सायणमासः= २७.३२१५८२ दिनानि
  • सर्वसामानकक्षावेगः= १.०२२ कि.मी / प्रतिक्षणम् (२२८६मै/प्रतिघण्टम्)
  • कनिष्ठकक्षावेगः= ०.९६८ कि.मी प्रतिक्षणम् ( २१६५ मै /प्रति.घं)
  • गरिष्ठकक्षावेगः= १.०७२ कि.मी .प्रतिक्षणम् (२४२० मै प्रतिघण्टम्)
  • वक्रता= सौरमण्डलस्य समतलात् ५.१४५* (भूमेः समभाजकस्य १८.२९* एवं २८.५८* मध्ये )

भौतिकगुणलक्षणानि

  • समभाजकस्य त्रिज्यम्= १,७३८.१४ कि.मी (भूमेः २७.३%)
  • ध्रुवयोः त्रिज्यम् =१७३५.९७ कि.मी (भूम्ने: २७.३%)
  • सर्वसामान्यत्रिज्यम्= १७३७.१०३ कि.मी (भूम्नेः २७.३%)
  • परिधिः =४.३७३x१०६ कि.मी
  • ह्रस्वाक्षता= ०.००१२५
  • बाह्यभागस्य विस्तीर्णम्= ३.७९३*१०७ कि.मी (भुमेः ७.४ %)
  • गाव्रम् = २.१९५८x१०१० कि.मी (भुमेः २%)
  • द्रव्यराशिः= ७.३४७७x१०२२ कि.ग्रां ) (भूमेः १.२३%)
  • सान्द्रता - ३,३४६.४ कि.ग्रां /मी३
  • बाह्यगुरुत्वम्=१.६२२ मी./क्षणम् २(०.१६५४ ग्राम्)
  • बाह्यमुक्तिवेगः= २.३८ कि.मी / क्षणम् (५३२४ मै/प्र.घं.)
  • अक्षीयपरिभ्रमणवेगः= ४.६२७ मी/क्षणम् (१०.३४९/प्र.घं)
  • अक्षीयवक्रता= १.५४२४० (क्रान्तिवृत्तस्य समतलानुसारम्)
  • प्रतिफलनांशः= ०.१२
  • गोचरप्रमाणम्= -१२.७४ पर्यन्तम्

बाह्य-उष्णांशः(समभाजकवृत्ते )

  • कनिष्ठम्= १०० के
  • सर्वसामान्यम् = २२०के
  • गरिष्ठम्= ३९० के

वायुमण्डलम्

सान्द्रता

चित्रम्
  • प्रति से.मी२ कृते १०७ कणाः (दिने)
  • प्रति से.मी२ कृते २०५ कणाः (रात्रौ)

एषः भूमेः एकैकं नैसर्गिकः उपग्रहः । भूग्रहस्य एवम् चन्द्रस्य मध्ये सर्वसामान्यदूरम् ३८४,३९९ कि.मी.यावत् एतस्मात् दूरात् चन्द्रेण प्रतिफलितः प्रकाशः भूमिं प्राप्तुं सामान्यतः २३ क्षणानि आवश्यकानि । चन्द्रस्य व्यासः ३,४७४ कि.मी परिमितं भवति (२,१५९ मैल्) (भूग्रहात् ३.७ गुणितम् न्यूनम् ।) एषः सौरमण्डलस्य पञ्चमः अतिभारयुकः तथा अतिविस्तृतः उपग्रहः । ग्यानिमिड्ड्, टैटन्, क्यालिष्टो, एवं ऐओ चन्द्रात् बृहत् उपग्रहाः । सागरस्य उत्कर्षापकर्षयोः चन्द्रस्य गुरुत्वाकर्षणमेव कारणम् । एकवारं भूमिं परितः परिभ्रमणं कर्तुम् एषः २७.३ दिनानि स्वीकरोति । भूमि-चन्द्र-सूर्याणां व्यवस्थायाम् आवर्तमानेभ्यः परिवर्तनेभ्यः चन्द्रस्य कलाः सम्भवन्ति । एताः कलाः २७.५ दिनेषु एकवारम् आवर्तिताः भवन्ति । भूमिं विहाय मानवैः यत्र पदं न्यस्तं तादृशः एकैकः आकाशकायः नाम चन्द्रः । रष्यादेशस्य लूनयोजनायाः गगननौका तावत् चन्द्रग्रहं प्रति ऐदम्प्राथम्येन प्रेषिता मानवर्राहतगगननौका। लूना-१ भूगुरुत्वं अतीत्य चन्द्रस्य समीपं गतवत् प्रथमं मानवेन निर्मितं वस्तु । लुना-२ चन्द्रस्य बाह्यस्तरं प्रति प्रेषितं प्रथमं मानवनिर्मितं वस्तु । सामान्यतः अस्माकं दर्शनेन विमुखस्य चन्द्रस्य अपरमुखम् लूना-३-द्वारा चित्रीकृतम् । एतत्सर्वम् १९५९ तमे वर्षे जातम् । चन्द्रस्य उपरि पदं न्यस्तवत् प्रथमं मानवर्राहतम् नौकायानं लूना ९। एवं चन्द्रस्य परिभ्रमणं कृतम् प्रप्रथमनौकायानम् लूना -२० । १९६६तमे वर्षे अमेरिका-संस्थानस्य अपोलोयोजनायाः अङ्गतया चन्द्रस्य उपरि प्रथमं मानवसहितं नौकायानं १९६८ तमे वर्षे चन्द्ं परितः भ्रमणम् अकरोत् । अनन्तरं १९६९ तमे वर्षे अपोलो- २२ मानवस्य साक्षात् चन्द्रस्य उपरि पादार्पणम् अकारयत् । एषः मनुकुलस्य इतिहासे स्वर्णाक्षरैः लेखितुम् योग्यः कार्यक्रमः आसीत् । एवम् १९६८ तमे आरब्धा अपोलोयोजना मानवस्य चन्द्रस्योपरि पादार्पणेन १९६९ तमे वर्षे परिसमाप्तिं गता । तथापि भविष्ये चन्द्रस्य दिशि मानवसहित /रहितगगननौकायानानां प्रेषणे अनेकेदेशाः प्रयतन्ते स्म। मङ्गलग्रहस्य यात्रार्थं चन्द्रस्योपरि एकं शाश्वतं गगननौकास्थानं स्थापयितुं डिसेम्बरमासस्य ४ दिनाङ्के २००६ वर्षे नासासंस्थया सूचना दत्ता । निर्माणकार्ये पञ्चवर्षीणि अपेक्षितानि भवेयुः इति निरीक्षा वर्तते । तदनन्तरं २०२० तमे वर्षे प्रथम-अन्तरिक्षयानानाम् आरम्भः भवेत् इति निरीक्ष्यते ।

चन्द्रस्य मुखद्वयम्

चन्द्रः समकालिकपरिभ्रमणं कुर्वन् भवति इत्यतः तस्य एकमेव मुखं सर्वदा अस्माभिः दृश्यते । बहुपूर्वं भूमेः उपरि जायमानैः सागराणाम् उत्कर्षापकर्षैः चन्द्रस्य अक्षीयपरिभ्रमणं मन्दं जातं सत् तदधीनम् अभवत् । तथापि चन्द्रस्य कक्षाकेन्द्रय्युतिकारणात् जातैः लघु परिवर्तनैः वयं चन्द्रस्य ५९% बाह्यस्तरं दृष्टुं शक्नुमः । एतत् मुखम् ‘पुरोमुखम्’ इति तस्य विरुद्धदिशायां वर्तमानः भागः “पृष्टमुखम्’ इति कथयन्ति । पूर्णिमायां चन्द्रस्य पुरोमुखं दृष्तं चेत् अपरमुखे अमावास्या भवति । अमावास्यायाम् अदृश्यमुखे पूर्णिमा भवति।

समतलप्रदेशाः

चन्द्रस्य उपरि विद्यमाना गाढा तीक्ष्णा तथा वैशिष्ट्यरहिता या भूमिः अस्ति सा ‘मेर्’ इति नाम्ना निर्दिश्यते । ‘मेर’ इत्यस्य ल्याटिन्भाषया समुद्रः इत्यर्थः । एते वलयाः जलेन आवृत्ताः इति विश्वस्य ‘मेर्’ इति नाम प्रदत्तम् । वास्तवरूपेण एते विस्तृताः कृष्णशिलायाः लावाप्रवाहाः । एते सर्वे चन्द्रस्य पुरोमुखे एव दृश्यन्ते । पृष्ठभागे (तिरोमुखे)अधिकतया न दृश्यन्ते । पृष्ठभागस्य २% विस्तीर्णमात्रम् अनेन आवृतम् । पुरोभागस्य ३२% विस्तीर्णप्रदेशः ‘मेर्’ प्रदेशेन आवृत्तः । पुरोमुखे तत्र तत्र ज्वालमुख्यः सन्ति । एतस्य भेदस्य अत्यन्तं सम्भवनीयं कारणं नाम- पुरोमुखे शाखोत्पन्नसमर्थानि वैशिष्ट्यानि सान्द्राणि सन्ति । एतादृशानि वैशिष्ट्यानि लूनार् प्रास्पेक्टर्न् गामाकिरणानां वर्णमापकपटलैः प्राप्त्ताभिः भूरासायनिकनक्षाभिः ज्ञायन्ते । पुरोभागे बहुत्र ज्वालामुख्यः सन्ति ।

उन्नतप्रदेशाः

एते समभागात् उन्नतस्तरे सन्ति इत्यतः एतेषां ‘टेरे’ इति नाम प्रदत्तम् । पुरोमुखे अनेके उन्नतपर्वतश्रेणयः बाह्य परिधौ दरीदृश्यन्ते । भूफलकस्य चलनात् अत्र यथा पर्वताः निर्मिताः तथा चन्द्रस्य एते पर्वताः निर्मिताः न सन्ति ।

सङ्घट्टितगर्ताः

चन्द्रस्य उपरि सर्वत्र एते सङ्घट्टनेन जाताः गर्ताः दृशन्ते । एते धूमकेतूनां सङ्घट्टनात् शतकोटिवर्षपूर्वम् सञ्जाताः ।। १ कि.मीटरात् अपि अधिकव्यासपरिमिताः ५ लक्षाधिकाः गर्ताः चन्द्रस्योपरि द्रष्टुं शक्याः वायुमण्डलस्य अनुपस्थितेः कारणात् एते नूतनाः इव दृश्यन्ते। चन्द्रस्य बाह्यमुखे स्थिताः मुख्यगर्ताः एवं सन्ति- इम्ब्रियं, सेरेनिटाटिस् , क्रिसियं, नेक्टारिस्गा इति ।

जलस्य अस्तित्वम्

धूमकेतूनाम् उल्कापिण्डानां सङ्घट्टनात् किञ्चित् जलस्य खण्डाः चन्द्रस्योपरि सञ्चिताः अभवन् । एते सूर्यकिरणैः आम्लजनक-जलजनकरुपेण विभक्ताः भूत्वा बाह्माकाशं गच्छन्ति । अपोलोगगनयात्रिभिः समभाजकस्य समीपे शिलाखण्डेषु सङ्गृहीतः अत्यल्पप्रमाणकः जलस्य अंशः संशोधितः अस्ति। एतेन ज्ञायते यत् अत्र जलस्य अंशः नास्ति इति। किन्तु ध्रुवस्य समीपे जलकणाः स्युः इति ऊहयते । दक्षिणध्रुवप्रदेशे २४,००० च. कि.मी प्रदेशः शाश्वतछायायां स्यात् इति गणकीकृतछायाचिव्राणि सूचयन्ति । उपयोक्तुं योग्यप्रमाणेन जलस्य अस्तित्वं चन्द्रे जनवासार्थं मुख्यः विषयः भवति।

गुरुत्वक्षेत्रम्

चन्द्रस्य गुरुत्वक्षेत्रस्य प्रमुखं वैषिष्ट्यं नाम यत्र महता प्रमाणेन सङ्घट्टनं जातम् अस्ति तत्र गमनार्हरूपेण गुरुत्वे असमञ्जसता वर्तते । एताम् असमञ्जसतां ‘म्यास्गान्’ इति कथयन्ति । एतादृशी असमञ्जसता गगननौकायाः कक्षायाः निर्धारणे अधिकं प्रभावं जनयन्ति। किन्तु मानवसहित/रहितचन्द्रयानस्य सज्जतायां निखरगुरुत्वस्य ज्ञानम् अत्यावश्यकम् अस्ति । यतः अपोलोनौकाचालनस्य पूर्वपरीक्षायां, गगननौकावतरणस्थानानि निरीक्षायाः अपेक्षया भिन्नानि जातानि । अस्य समस्यायाः कारणं किम् इति अन्विष्य परिभ्रामकेण सूचना प्रेषिता । कारणं गुरुत्वस्य असमञ्जसता इति ज्ञातमभूत्।

कान्तक्षेत्रम्

चन्द्रस्य बाह्यकान्तक्षेत्रं बहुदुर्बलम् । चन्द्रः प्रस्तुतं द्विध्रुवकान्तक्षेत्रं न प्राप्तवान् अस्ति । यतः तस्य अन्तः उत्पादकाः लावारसादयः न सन्ति। चन्द्रस्य प्रस्तुतकान्तक्षेत्रं सम्पूर्णतया बाह्य-आवरणेन उद्भूतम् । प्लस्मामेघस्य कारणात् अस्थिरकान्तक्षेत्राणि उद्भवन्ति इति सूचितम् अस्ति ।

वायुमण्डलम्

चन्द्रः सामान्यतया विरलं निर्वातरुपं वायुमण्डलम् विदधाति । चन्द्रस्य आन्तरिकभागेषु उत्पादितेभ्यः विकिरण क्षयेभ्यः ‘टेडान्’ इत्यादयः अनिलाः उद्भवन्ति । सौरमारुतात्, सूर्यकिरणात् च अनिलाः अल्पप्रमाणेन उत्पन्नाः भवन्ति । एते अनिलाः बाह्याकाशे मारुतस्य कान्तक्षेत्रात्, सौरमारुतस्य आकुञ्चनात् वा विनष्टाः भवेयुः । वर्णपटलमापकद्वारा चन्द्रस्य उपरि सोडियं (Na), पोट्याषियं (K) मूलवस्तूनि संशोधितानि सन्ति ।

उद्भवः भूवैज्ञानिकविकसनञ्च

समकालिक-उद्भववादानुसारं सूर्यं परितः यथा ग्रहाः उद्भूताः, तथा भूमिं परितः चन्द्रः उद्भूतः । किन्तु चन्द्रस्य उपरि अयसः न्यूनताकारणतः एषः वादः सर्वैः नाङ्गीक्रियते । किन्तु ‘बृहत् सङ्घट्टनसिद्धान्तं सर्वे सामान्यतया अङ्गीकुर्वन्ति । मङ्गलग्रहसदृशः आकाशकायः भूमिं घट्टयति, (‘थीय’ अथवा ‘आर्फयस्’ इति तस्य नाम) अनेन घट्टनसमये उद्भूतपदार्थानां सम्मेलनेन चन्द्रः निर्मितः इति अस्य सिद्धान्तस्य आशयः । तथापि चन्द्रस्य निर्माणे आवश्यकाः पदार्थाः कस्मात् अनुपातात् भूम्याः, एवं बाह्य-आकाशकायात् (‘आर्फियस्’ कायात्) आगताः इति सन्देहः विद्यते एव । चन्द्रस्य निर्माणं ४५२.७+- १ कोटि वर्षात् पूर्वं जातम् । सौरमण्डलस्य उद्भवात् ३-५ कोटि वर्षेभ्यः अनन्तरं इति परिगणयन्ति ।

चन्द्रस्य शिलापाकसागरः

महासङ्घट्टनात्, तदनन्तरतनसञ्चयनात् अपारशक्तिः आविर्भूता अभवत्। । एतादृशबहु-उष्णशक्तेः कारणात् चन्द्रस्य बहुभागः द्रवरुपेण आसीत् इति चिन्तयन्ति। द्रवस्यास्य बाह्यभागः ‘चन्द्रस्य शिलापाकसागरः’ इति कथ्यते । अस्य गभीरता ५०० कि.मी परिमिता सती चन्द्रस्य केन्द्रपर्यन्तम् आसीत् इति ऊहा अस्ति ।

भूवैज्ञानिकविकसनम्

चन्द्रस्य बाह्य परिधेः ३ कि.मीटरात्मकः व्यासवलयः २० लक्षवर्षेभ्यः पूर्वं अनिलबाह्यप्रसरणात् व्यत्यस्तः इति वदन्ति ।

कक्षया एवं भूम्याः साकम् सम्वन्धः

२७.३ दिनेषु एकवारं चन्द्रः भूमिं परितः परिभ्रमति (चन्द्र्स्य नाक्षत्रिक अवधिः)। किन्तु भूमिरपि सूर्यस्य परिभ्रमणं स्वकक्षायां करोति अतः चन्द्रस्य ताः एव कलाः अस्माभिः २७.५ दिनेषु दृश्यन्ते (चन्द्रस्य यति-अवधिः) चन्द्रः भूमेः क्रान्तिवृत्तस्य समतलस्य समीपे परिभ्रमति समुद्रस्य उत्कर्षापकर्षं विहायापि भूमिचन्द्रयोः मध्ये परस्परं अनेके परिणामाः भवन्ति । अनेन उत्कर्षापकर्षाभ्यां भूमि – चन्द्रयोः सर्वसामान्यदूरं शतके ४ मीटर् अथवा प्रतिवर्षम् ४ से.मी अधिकं भवति ।

ग्रहणम्

सूर्यः भूमिः एवं चन्द्रः यदा एकस्याम् एव सरलरेखायां वर्तन्ते तदा ग्रहणं सम्भवति । अमावास्यायां चन्द्रः सूर्यस्य एवं भूमेः मध्ये आगच्छति तदा सूर्यग्रहणं सम्भवति। पूर्णिमायाः दिने यदा भूमिः सूर्यचन्द्रयोः मध्ये आगच्छति तदा चन्द्रग्रहणं सम्भवति । सर्वासु पूर्णिमासु अमावास्यासु ग्रहणानि न सम्भवन्ति । पूर्णग्रहणम् एवं कङ्कग्रहणमिति द्विविधे ग्रहणे पश्यामः । पूर्णग्रहणे चन्द्रः सूर्यं सम्पूर्णतया अच्छादयति । इतः परं ६० कोटिवर्षानन्तरं (सूर्यस्य कोनव्यासः न व्यक्रियते येत् ) चन्द्रः सूर्यं सम्पूर्णततया आच्छादयितुं न शक्नोति तदा केवलं कङ्कणग्रहणानि एव सम्भवन्ति । कोट्यन्तरवर्षेभ्यः पूर्वं केवलं पूर्णग्रहणानि एव आसन्।

अन्वेषणम्

दूरदर्शकस्य आविष्कारास्यानन्तरं चन्द्रस्य वीक्षणे प्रगतिः अभूत्। गेलिलियो महाशयः स्वस्य ‘गेलिलै’ इति नूतनम् उपकरणं सम्यक् उपयुज्य,चन्द्रस्य बाह्य-आवरणे स्थितान् पर्वतान् तथा कन्दरान् अवलोकयामास । शीतलसमरस्य प्रचोदनात् रशिया-अमेरिकासंस्थानयोः मध्ये बाह्याकाशविषये आसक्तिः अधिका अभवत् । तथा चन्द्रस्य विषयेऽपि आसक्तिः अधिका अभवत् । तयोः रशियादेशस्य (उपग्रहः) चन्द्रयोजनानुसारं लूना-१६ , २०,२४ एवम् अपोलो-११,१२,१४,१५,१६ १७ एताः गगननौकाः चन्द्रस्योपरि विद्यमानं शिलाखण्डं मृत्तिकां च अत्र आनीतवन्तः । अमेरिकादेशस्य अपोलो-११ यात्रायाः नायकः नील-आर्मस्ट्रांग् ’ महोदयः १९६९ तमवर्षस्य जुलैमासस्य ११ दिनाङ्के १२.५६ U.T.C समये चन्द्रस्योपरि आदौ स्वपादं न्यस्तवान् । चन्द्रस्योपरि (२००७ तमे वर्षे) पादं न्यस्तवत्सु अन्तिममानवः युजीन सेरनात् । अपोलोयात्रासु चन्द्रस्योपरि अनेकानि वैज्ञानिक- उपकरणानि उपस्यापितानि। तेषु उष्णप्रवाहशोधकाः चन्द्रकम्पनमापकाः, कान्तत्वमापकाः प्रमुखाः। २०२० तमे वर्षे अमेरिकादेशः पुनः मानवसहितचन्द्रयोजनां प्राकटयत् । जपानदेशः ‘लूनार्- ए’ एवं ‘सेलीन्’ इति योजनादयस्य सज्जतायाम् अस्ति । भारतदेशोऽपि २००८ तमे वर्षे ‘चन्द्रयानम्- २’ इति योजनाम् आरभ्य अनेकेषां मानवरहितचन्द्रयानस्य योजनां प्रयोजयन् अस्ति । ‘चन्द्रयानम्- २’ एकं यान्त्रिकं चन्द्रपर्यटकम् आप्नोति । रष्या देशः अपि स्व ‘लूना- ग्लोब्’ कार्यक्रमं पुनः उपस्थापयति इति घोषणां कृतवान् अस्ति । भूरासायनिकनक्षा द्वारा चन्द्रस्य बाह्यकवचम्, अल्युमिनियुं, सिलिकेट्, पोट्याषियं, सोडियं, क्याल्शियम् इत्यादिनां लवणैः संपन्नम् अस्ति । चन्द्रस्य बाह्यकवचं मुख्यतः आम्लजनकं, सिलिकान्, मेग्नेषियं, अयः क्याल्शियं तथा पित्तलेन समृद्धम् अस्ति। अल्पप्रमाणेन टैटोनियं, युरेनियं, योरियम्, पोटाषियं, एवं जलजनकैः युक्तम् अस्ति ।

इतिहासः

पाश्यात्यवलये चन्द्रस्य विषये वैज्ञानिकविवरणं दत्तवत्सु प्रथमः ग्रीक् तत्त्वज्ञानी ‘अनक्सागोरस्स्’ । एषः सूर्यचन्द्रौ द्वौ अश्मानौ इति, चन्द्रः सूर्यस्य प्रकाशं प्रतिफलति इति तर्कितवान् आसीत् । तस्य नास्तिकदृष्टिकोणत्वात् तं बन्धयित्वा अनन्तरं देशभ्रष्टं कृतवन्तः । मध्ययुगे दूरदर्शकस्य आविष्कारात् पूर्वं चन्द्र कश्चन गोलकः इति परिगणयन्ति स्म । विविधसंस्कृतयः चन्द्रस्योपरि विद्यमानं विन्यासं दृष्ट्वा चन्द्रमानवः, शशः , महिषः इत्यादि- आकाराः सन्ति इति चिन्तितवन्तः आसन् ।


बाह्यानुबन्धाः

APOD - Video of lunar drive

Cartographic resources

Observation tools

फलकम्:नवग्रहम्

"https://sa.bharatpedia.org/index.php?title=चन्द्रः&oldid=9636" इत्यस्माद् प्रतिप्राप्तम्