गैर्वाणीविजयम्

भारतपीडिया तः
२०:५०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

एकाङ्कं भवति गैर्वाणीविजयम्ए. आर्. राजराजवर्मामहोदयः अस्य कर्ता । संस्कृतभाषायाः महत्वस्थापनमेव कवेः लक्ष्यम् । १८९१ तमे संवत्सरे पट्टाम्पिविज्ञानचिन्तामणिमुद्रणशालातः ऐदम्प्राथम्येन सम्पादितम् । पुनः साहित्यकुतूहलनाम्नि समाहारे डो. के. एच्छ्. सुब्रह्मण्यन्महोदयेन २००० तमे शताब्दे सम्पादितम् ।

"https://sa.bharatpedia.org/index.php?title=गैर्वाणीविजयम्&oldid=3165" इत्यस्माद् प्रतिप्राप्तम्