गुमलामण्डलम्

भारतपीडिया तः
२१:१०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

गुमलामण्डलम् (Gumla District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गुमला नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

गुमलामण्डलस्य विस्तारः ५३२७ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र प्रवहतः नद्यौ स्तः उत्तर कोयेल, दक्शिण कोयेल, शन्ख च ।

जनसङ्ख्या

२००१ जनगणनानुगुणं गुमलामण्डलस्य जनसङ्ख्या १०२५६५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९३ अस्ति । अत्र साक्षरता ६६.९२ % अस्ति ।

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. भागमुण्डा
  2. अञ्जन ग्रामः
  3. देवकी मन्दिरम्
  4. हपामुनि मन्दिरम्
  5. नागफेनि इत्यादि ।

बाह्यानुबन्धाः

फलकम्:झारखण्डराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=गुमलामण्डलम्&oldid=10272" इत्यस्माद् प्रतिप्राप्तम्