कारैकलमण्डलम्

भारतपीडिया तः
१८:२८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति पाण्डीचेरी अथवा पुदुचेरी । अत्र चत्वारि अस्ंयुक्तमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति कारैकलमण्डलम् । भौगोलिकतया तमिळ्नाडुभूभागे एतत् मण्डलं विद्यते । अस्य मण्डलस्य केन्द्रम् अस्ति कारैकल् ।

"https://sa.bharatpedia.org/index.php?title=कारैकलमण्डलम्&oldid=1226" इत्यस्माद् प्रतिप्राप्तम्