काकः

भारतपीडिया तः
१२:२९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

काकः

एषः विश्वे प्रायः सर्वत्र दृश्यते । दक्षिणामेरिकाखण्डं विहाय अन्यखण्डेषु वसति । प्रायः सामान्यतया यत् वयं पश्यामः सः गृहकाकः (Corvus resplendence) सम्पूर्णकृष्णवर्णं काकं वनकाकः इति वदन्ति ।एतस्य नामान्तरं वायसः इति ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=काकः&oldid=2630" इत्यस्माद् प्रतिप्राप्तम्