ऍमज़ॉन नदी

भारतपीडिया तः
१७:०२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


Satellite image of the mouth of the Amazon river

अमेज़ॉन् एका विशाला नदी अस्ति। अस्याः तिरे वृष्टिवनौघाः सन्ति। अस्याम् मकरझषसर्पादयः पशवः वसन्ति। सा पर्वतात् अट्लाण्टिक्-सागरपर्यन्तम् ६८००कि मी वहति।

"https://sa.bharatpedia.org/index.php?title=ऍमज़ॉन_नदी&oldid=7898" इत्यस्माद् प्रतिप्राप्तम्