उपस्थिताछन्दः

भारतपीडिया तः
१२:२८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



उपस्थिता ।

प्रतिचरणम् अक्षरसङ्ख्या १०

त्जौ जो गुरुणेयमुपस्थिता । –केदारभट्टकृत वृत्तरत्नाकर:३.२९

ऽऽ। ।ऽ। ।ऽ। ऽ

त ज ज ग।

यति: पादान्ते।

द्वाभ्यां षड्भि: च इत्येके।

उदाहरणम्-

धर्मक्षतिरभ्युदितोऽथवाधर्म: स्वयमेव सृजाम्यहम्। तस्मिन्समयेवऽर्जुन रक्षितुं साधून्खलनिर्दलनाय च॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उपस्थिताछन्दः&oldid=665" इत्यस्माद् प्रतिप्राप्तम्