उज्ज्वला

भारतपीडिया तः
१२:३३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


उज्ज्वला।

प्रतिचरणम् अक्षरसङ्ख्या १२

ननभरसहिताभिहितोज्ज्वला। केदारभट्टकृत- वृत्तरत्नाकर:३. ६३

।।। ।।। ऽ।। ऽ।ऽ

न न भ र।

यति: पादान्ते।

उदाहरणम् -

यदि विगलितधर्ममतं भवेद्यदि सबलमधर्ममतं तदा। स्वमहमवसृजामि युगे युगे,सदवनमपि कर्तुमसद्वधम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उज्ज्वला&oldid=17" इत्यस्माद् प्रतिप्राप्तम्