भारतपीडिया तः
२०:१४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

उ कारः
उ‌च्चारणम्

वर्णमालायां पञ्चमः वर्णः अस्ति ।अस्य उच्चारणस्थानम् ओष्ठौ स्तः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।

नानार्थाः

ईश्वरः- “अकारो विश्णुरुद्दिष्ट उकारस्तु महेश्वरः”
उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरौ – नानार्थरत्नमाला

  1. क्षत्रियः
  2. नेत्रम्
  3. ईश्वरस्य शिरः
  4. विष्णुः

उ सम्बोधन रोषोक्त्योरनुकम्पानियोगयोः। पदस्य पूरणे पादपूरणेऽपि च दृश्यते - मेदिनीकोशः

  1. संबोधनम्
  2. रोषोक्तयः
  3. अनुकम्पा
  4. दया
  5. नियोगः
"https://sa.bharatpedia.org/index.php?title=उ&oldid=6226" इत्यस्माद् प्रतिप्राप्तम्