इन्विसिबल् मेन्

भारतपीडिया तः
१५:३६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox book

पूर्वपीठिका

इन्विसिबल् मेन् इति कथा 'राल्फ् एलिसन् इति लेखकेन अलिखत्। अयं पुस्तकं १९५२ तमे वर्षे रेण्डम् हौस् इति प्रचारकेण प्रतिचारित:। तत् आफ्रिका अमेरिका मध्ये घटित नाना समाजिक चैत्त विषयानि सम्बोधयति। कथाकार: अनामिक तस्य जीवनमधिकृत्य वर्णयति। तस्य विवरणे स्वस्य जीवने सामाजिक दोन्द्रजालिकेन कथां निरूपयति। सम्पूर्ण इन्विसिबल् मेन् पुस्तकं १९५२ तमे वर्षे प्रतिचारित। राल्फ् एलिसन् पुस्तकस्य एक भागं, प्रस्तुत 'बाटल् रोयल्' इति दृश्यं १९४७ तमे वर्षे प्रतिचारित। होरिजोन् पत्रिकस्य सम्पादिक 'सिरिल् कोन्नोल्' इदं दृष्टं। स: एलिसनस्य आदिक आशीता:।

अभिवादन

न्यू योर्क टैम्स् इति समाचार पत्रस्य समीक्षक: ओरिविल् प्रेस्कोट् एतत् पुस्तकं दृश्य "दि मोस्ट् इम्प्रेसिव् वर्क् आफ् फिक्शन् बै अन् अमेरिकन् नीग्रो विच् ऐ हव् एवर् रेड्" इति प्रकीर्तित। स: एतत् पुस्तकं एक परि बुद्दिशक्ति लेखकस्य निदर्शनं इति अवदत्। आन्तोनि बर्गेस् एतत् उपन्यासं एक "मास्टर् पीस्" इति वर्णित:।

योजन

इन्विसिबल् मेन् पुस्तकं १९५३ तमे वर्षे काल्पनिक आधारेण नाश्नेल् अवार्ड् फोर् फिक्शन् इति प्रशस्ति प्राप्ता। वाहिन् सेवा हुलु अयं पुस्तकं दूरदर्शने क्रमणिकारीत्याम् रूपेण विकासनं अनुष्ठान।

सम्बद्धाः लेखाः


उल्लेखा:

https://en.wikipedia.org/wiki/Invisible_Man

https://www.britannica.com/topic/Invisible-Man

https://www.newyorker.com/books/page-turner/ralph-ellisons-invisible-man-as-a-parable-of-our-time

"https://sa.bharatpedia.org/index.php?title=इन्विसिबल्_मेन्&oldid=2777" इत्यस्माद् प्रतिप्राप्तम्