आण्डिस्

भारतपीडिया तः
१३:२८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


The Andes

अण्डिस्-पर्वतम् दक्षिणामेरिकायाम् अस्ति। अमेसोन्-नदी अपि अस्मात् एव उद्भवति। अस्मिन् पर्वते अनेके वनानि सन्ति। चिन्चोना वृक्षात् शितज्वरभेषजम् लभते। वनेषु शृगालाः ल्लामा-उष्ट्राः मञ्जुगमनाः, वैनतेयाः इत्यादयः पशुपक्षिणः वसन्ति।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=आण्डिस्&oldid=8266" इत्यस्माद् प्रतिप्राप्तम्