आख्यायिकापद्धतिः

भारतपीडिया तः
१२:५६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

आख्यायिकानां समाहारः एव आख्यायिकापद्धतिः । वस्तुतः दश लम्भकेषु शत आख्यायिकानां समाहारः एव आख्यायिकापद्धतिः । किन्तु अधुना त्रयः लम्भकाः चत्वारिंशत् आख्यायिकाः एव उपलभ्यन्ते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=आख्यायिकापद्धतिः&oldid=3927" इत्यस्माद् प्रतिप्राप्तम्