अभयं सत्त्वसंशुद्धिः...

भारतपीडिया तः
१२:५३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः

श्रीभगवानुवाच -

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः

अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ।

अन्वयः

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

शब्दार्थः

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

अर्थः

श्लोकः द्रष्टव्यः १६.३ तेजः क्षमा धृतिः

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः