अन्नासागरतडागः

भारतपीडिया तः
०८:५६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
अन्नासागरतडागस्य एकं द्रश्यम्

अर्णोराजस्य तुरुष्काणां च यस्मिन् स्थाने युद्धं जातम् आसीत्, तस्य स्थानस्य परिशुद्ध्यै अर्णोराजः तत्र तडागस्य निर्माणम् अकारयत् । इन्दुनद्याः जलेन सः तडागः पूरितः । सः तडागः सद्यः अन्नासागरतडागत्वेन प्रसिद्धः अस्ति ।

Anasagar Lakh.jpg
"https://sa.bharatpedia.org/index.php?title=अन्नासागरतडागः&oldid=1375" इत्यस्माद् प्रतिप्राप्तम्