भारतपीडिया तः
२०:१५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ॠ कारः
उच्चारणम्

वर्णमालायां अयं अष्टमः वर्णः अस्ति । । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य उच्चारणस्थानंमूर्धा अस्ति । ऋटुरषाणां मूर्धा ।सि० कौ०

नानार्थाः

“ॠ वाक्यारम्भे रक्षायां वक्षः स्मृत्योरनव्ययम्। देवाम्बायां दनौ चापि भैरवे दनुजे गतौ॥“ – मेदिनीकोशः

  1. भैरवः
  2. दनुजः (दानवः)
  3. स्मृतिः
  4. वक्षस्स्थलम्
  5. अदिति
  6. देवाम्बा
  7. गमनम्
  8. रक्षणा

“ॠ- गतौ” (ॠणोति)

"https://sa.bharatpedia.org/index.php?title=ॠ&oldid=3223" इत्यस्माद् प्रतिप्राप्तम्