हिब्रूभाषा-अकादमी

भारतपीडिया तः
२१:४४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Coord

Academy of the Hebrew Language.JPG

हिब्रूभाषा-अकादमी (हिब्रू הָאָקָדֶמְיָה לַלָּשׁוֹן הָעִבְרִית, HaAkademya laLashon haIvrit)इति संस्थायाः स्थापना इजरायल् सर्वकारेण कृता आसीत् । हिब्रूभाषायाः अध्ययनाय सर्वोच्चसंस्थारूपेण १९५३ तमे वर्षे अस्याः संरचना अभवत् ।

इतिहासः

१८९० तमे वर्षे स्थापिता 'अकादमी हिब्रूभाषा' (Vaad हा हा - lashon - Ivrit) समितिः

बाह्यसम्पर्काः

फलकम्:Commonscat

"https://sa.bharatpedia.org/index.php?title=हिब्रूभाषा-अकादमी&oldid=6647" इत्यस्माद् प्रतिप्राप्तम्