हावेरीलोकसभाक्षेत्रम्

भारतपीडिया तः
२२:४९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


हावेरीलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । १९७७ तमे वर्षे एतत् अस्तित्वे आगतम् । ततः पूर्वम् एतस्य दक्षिणधारवाडलोकसभाक्षेत्रम् इति नाम आसीत् ।

विधानसभाक्षेत्राणि

हावेरीलोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
६५ शिरहट्टी SC गदगमण्डलम्
६६ गदग इतरे गदगमण्डलम्
६७ रोण इतरे गदगमण्डलम्
८२ हानगल् इतरे हावेरीमण्डलम्
८४ हावेरी SC हावेरीमण्डलम्
८५ ब्याडगी, इतरे हावेरीमण्डलम्
८६ हिरेकेरूरु इतरे हावेरीमण्डलम्
८७ राणेबेन्नूरु इतरे हावेरीमण्डलम्

लोकसभासदस्याः

वर्षम् लोकसभासदस्यः पक्षः
१९७७ फक्रुद्दिनसाब् हुसेनसाब् मुजाहिद् भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ फक्रुद्दिनसाब् हुसेनसाब् मुजाहिद् भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० फक्रुद्दिनसाब् हुसेनसाब् मुजाहिद् भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ अजीज् सेठ भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ बि.एम्.मुजाहिद् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ बि.एम्.मुजाहिद् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ प्रो.आय्.जी.सनदि भारतीयराष्ट्रियकाङ्ग्रेस्
१९९८ बि.एम्.मेणसिनकायी भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ प्रो.आय्.जी.सनदि भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ मञ्जुनाथकुकनूर भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ शिवकुमार चन्नबसप्प उदासी भारतीयजनतापक्षः