हस्तमुद्राणाम् उपयोगः

भारतपीडिया तः
१४:३४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


चिकित्सार्थं मुद्रायां ५० निमेषपर्यन्तं करणीयम् । अनन्तरं प्राणमुद्रा १५ निमेषपर्यन्तं करणीया । लिङ्गमुद्रां केवलं १० निमेषपर्यन्तं करणीयम् । एतत् दिने २-३ वारं करणीयम् ।

nimittam mudraa
सुखनिद्रायै ज्ञानमुद्रा, प्राणमुद्रा
अतिनिद्रां दूरीकर्तुं व्यानमुद्रा, प्राणमुद्रा
स्वरसुधारणाय शङ्खमुद्रा / सहजशङ्खमुद्रा

सम्बद्धाः लेखाः