हरिदेवमन्दिरम्

भारतपीडिया तः
१४:३३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


वृन्दावनॆ एतत् मन्दिरम् अस्ति | हरिदेवभगवान् वृन्दावनॆ एव स्वयं प्रकटितः भगवान् अस्ति | स्वामिरामानुजाचार्यः स्वप्नं दृष्टवान् यत् हरिदेवभगवान् वृन्दावनॆ नीम्बवृक्षस्य अधः अस्ति इति |

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हरिदेवमन्दिरम्&oldid=5802" इत्यस्माद् प्रतिप्राप्तम्