हंसरुतछन्दः

भारतपीडिया तः
१२:३३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


हंसरुतम्।

प्रतिचरणम् अक्षरसङ्ख्या ८

म्नौ गौ हंसरुतमेतत्।–केदारभट्टकृत वृत्तरत्नाकर:३.१७

ऽऽऽ ।।। ऽ ऽ

म न ग ग

धर्मग्लानिमवलोक्याधर्मोत्कर्षमपि काले। आत्मानं त्ववसृजामि तस्मिन्पार्थ समयेऽहम् ॥१

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हंसरुतछन्दः&oldid=10370" इत्यस्माद् प्रतिप्राप्तम्