सुवदना

भारतपीडिया तः
०४:१३, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


सुवदना।

प्रतिचरणम् अक्षरसङ्ख्या २०

ज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना। केदारभट्टकृत- वृत्तरत्नाकर:३.१००

ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ऽ।। ।ऽ

म र भ न य भ ल ग।

यति: सप्तभि: सप्तभि: षड्भि: च।

उदाहरणम् -

भूतानामीश्वरोऽहं न जननमरणं मे पार्थ तदपि,

धर्मग्लानिस्तथा स्याद्यदि बलवदधर्मो जन्म विदधे।

सद्रक्षां चैव कर्तुं खलदलमथनं धर्मस्य रचनां,

दिव्यं यो वेत्ति कर्मापि च मम जननं प्राप्नोति स च माम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सुवदना&oldid=9525" इत्यस्माद् प्रतिप्राप्तम्