सहमतिज्ञापकपत्रम्

भारतपीडिया तः
१४:३०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
वाराणसी-महानगरस्य पुनरुत्थानस्य सङ्कल्पं कृतवान् नरेन्द्र मोदी क्यूटो-महानगरवत् वाराणसी भवेत् इति ऐच्छत् । ततः स्वस्य जापानदेशस्य यात्राकाले जापान-देशस्य प्रधानमन्त्रिणा सह सहमतिज्ञापकपत्रे हस्ताक्षरं कृत्वा परस्परम् आदानप्रदानस्य वाराणस्याः विकासस्य च सङ्कल्पं कुर्वन्तौ उभौ प्रधानमन्त्रिणौ ।

सहमतिज्ञापकपत्रम् अति प्राथम्यमेन सहमत्याः बोधकत्वं कारयति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सहमतिज्ञापकपत्रम्&oldid=784" इत्यस्माद् प्रतिप्राप्तम्