समानमुद्रा

भारतपीडिया तः
१४:२९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


इमां मुद्रां मुकुलमुद्रा, सुकरीमुद्रा इत्यपि कथयन्ति ।

करणविधानम्

चतुर्णाम् अङ्गुलीनाम् अग्रभाम् अङ्गुष्टस्य अग्रभागे योजयामः चेत् मुकुल अथवा समानमुद्रा भवति ।

परिणामः

अनया मुद्रया पञ्चतत्वाणि (अग्नि- वायु- आकाश- पृथ्वी- जल) अपि सन्तुलितानि भूत्वा शरीरस्य शक्तिः अपरिमिता भवति । एतस्य साकं ’ॐ नमो भगवते वासुदेवाय’ अथवा ’ॐ नमो नारायणाय’ इत्यादि इष्टदेवतामन्त्रं वदामः चेत् सामर्थ्यं इतोपि अधिकं भवति ।

उपयोगः

शरीरे कुत्रापि वेदना अस्तिचेदपि इमां मुद्रां कृत्वा वेदनाभागं स्पृशामः चेत् वेदना शमिता भवति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=समानमुद्रा&oldid=898" इत्यस्माद् प्रतिप्राप्तम्