सङ्गमित्रा

भारतपीडिया तः
१६:२८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:बौद्धधर्मः सङ्गमित्रा अशोकस्य पुत्री आसीत्। सा अपि बौद्धधर्मं स्वीकृत्य भिक्षुणी अभवत्। सा स्वभ्रात्रा महेन्द्रेण सह बौद्धधर्मं संस्तोतुम् लङ्काम् गतवती।

अन्यानि दृश्टव्यानि पृष्टानि

महान् अशोकः

"https://sa.bharatpedia.org/index.php?title=सङ्गमित्रा&oldid=5120" इत्यस्माद् प्रतिप्राप्तम्