संस्कृतविकिपीडिया

भारतपीडिया तः
००:०४, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox website

संस्कृतविकिपीडिया विकिमीडिया फाउन्डेशन् पोषितः संस्कृतविश्वकोशोऽस्ति। अस्यैकादशसहस्राः लेखाः स्वयंसेवकैः आलिखिताः सन्ति । संस्कृतविकिपीडियायाः आरम्भः २००३तमे वर्षे जातः । संस्कृतविकिपीडियायां विषयसंवर्धनकार्यं २०११तमस्य वर्षस्य मे मासे संस्कृतभारत्या प्रकल्परूपेण स्वीकृतम् । कार्यकर्तृगणस्य सक्रिययोगदानेन लेखानां संवर्धने द्रुतगतिः प्राप्ता ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=संस्कृतविकिपीडिया&oldid=9562" इत्यस्माद् प्रतिप्राप्तम्