संयुक्ताधिराज्यम्

भारतपीडिया तः
१५:३९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
LocationUnitedKingdom.png
Union Flag or Union Jack
संयुक्त अधिराज्यस्य ध्वजः

महाब्रिटानीयस्य उत्तरी आयर्ल्याण्डस्य च संयुक्ताधिराज्यम् (फलकम्:Lang-en), संक्षिप्त नाम UK), समान्यतया संक्षिप्त नाम संयुक्ताधिराज्यम् अस्ति। उत्तरपश्चिम युरोपस्य किञ्चन राज्यं इदं। चतुर्देशानां संघटनं अस्ति अधिराज्यं इदम्। महाब्रिटानीय-द्वीपस्य, आङ्ग्लस्थानं, स्काटल्याण्ड-देशः, व्हेल्स-देशः च; अपिच आयरल्याण्ड-द्वीपस्य उत्तरी-आयरल्याण्ड-देशः

"https://sa.bharatpedia.org/index.php?title=संयुक्ताधिराज्यम्&oldid=3564" इत्यस्माद् प्रतिप्राप्तम्