शुक्लतीर्थम्

भारतपीडिया तः
२२:५१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

शुक्लतीर्थं (Shuklateertha) कर्णाटकराज्यस्य बीदरमण्डले विद्यमानं किञ्चन क्षेत्रम् । बीदरदुर्गसमीपे विद्यमानं एतत् पवित्रं तीर्थस्थानम् अस्ति । शुक्लाचार्यस्य तपसः प्रभावेण निर्मितमेतत् । दशमुखरावणः अपि शुक्लमुनेः दर्शनार्थम् अत्र आगतवान् ।

"https://sa.bharatpedia.org/index.php?title=शुक्लतीर्थम्&oldid=4883" इत्यस्माद् प्रतिप्राप्तम्