शवः

भारतपीडिया तः
१४:२७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
13-11-12-rechtsmedizin-berlin-charite-by-RalfR-20.jpg

शवः नाम मृतं शरीरम् । यस्य कस्यापि जीविनः मरणस्य अनन्तरं यत् शरीरं शिष्यते तदेव शवम् इति उच्यते । अयं शवः आङ्ग्लभाषायां Cadaver अथवा Dead body इति उच्यते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=शवः&oldid=5419" इत्यस्माद् प्रतिप्राप्तम्