वियोगिनिच्छन्दः

भारतपीडिया तः
१२:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


लक्षणम्

विषमे ससजाः गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी।

अर्थात्- यस्मिन् पद्ये विषमे पादे अर्थात् प्रथमे तृतीये च पादे क्रमेण सगणद्वयम्, एकः जगणः, एकः गुरुः एते भवन्ति तथा च समे पादे अर्थात् द्वितीये चतुर्थे च पादे क्रमेण एकः सगणः, एकः भगणः, एकः रगणः, एकः लघु तथा च एकः गुरुर्भवति तदा वियोगिनीछन्दः भवति।

उदाहरणम्

सुहृदामुपकारकारणाद् द्विषदामप्यपकारकारणात्।
नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम्।।

अर्थः

मित्राणाम् उपकारार्थं शत्रूणाम् अपकारार्थं च बुधैः नृपसंश्रयः इष्यते, जगत्यस्मिन् केवलं जठरं को न बिभर्ति ? अर्थात् स्व-उदरं तु सर्वेऽपि जनाः बिभरति।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वियोगिनिच्छन्दः&oldid=8281" इत्यस्माद् प्रतिप्राप्तम्