विपिनचन्द्र पाल

भारतपीडिया तः
२१:०२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
बिपिन् चन्द्र पाल्

प्रवेशः

बिपिन् चन्द्र पाल् महोदयस्य जननं क्रि.श.१८५८तमे वर्षे नवम्बर् मासे सप्तमे दिने बाङ्लादेशस्य सिल्हेट् नगरस्य धनिककायस्थकुटुम्बे अभवत् । अस्य पिता रामचन्द्र पाल् । अयं उत्तमः वाग्मी पत्रिकाकर्ता लेखकः ग्रन्थपलकः च । वन्दे मातरम् इति पत्रिकाम् आरब्धवान् । विंशतशतकस्य पूर्वार्धे अत्यन्तं देशप्रेम्णा भारतस्य स्वातन्त्र्यसङ्ग्रामे भागं स्वीकृतेषु उन्नतराष्ट्रवदिषु अयम् अन्यतमः ।

फलकम्:भारतस्य स्वातन्त्र्यसङ्ग्रामः

"https://sa.bharatpedia.org/index.php?title=विपिनचन्द्र_पाल&oldid=7569" इत्यस्माद् प्रतिप्राप्तम्