विद्युल्लेखाछन्दः

भारतपीडिया तः
१२:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


विद्युल्लेखा।

प्रतिचरणम् अक्षरसङ्ख्या 6

विद्युल्लेखा मो म:। –केदारभट्टकृत वृत्तरत्नाकर:३.९

।।। ।।।

म म

उदाहरणम् - यस्मिन्यस्मिन्काले ग्लानिर्वा धर्मस्य, यस्मिन्यस्मिन्काले वृद्धिर्वाधर्मस्य॥1 तस्मिंस्तस्मिन्काले पार्थाहं जायेय ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=विद्युल्लेखाछन्दः&oldid=10748" इत्यस्माद् प्रतिप्राप्तम्