विद्याधरः

भारतपीडिया तः
१६:११, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


विद्याधरः (Vidhyadhar) एकः संस्कृतस्य अलङ्कारिकः वर्तते । एतस्य जीवनचरित्रं सद्यः कुत्रापि नोपलभ्यते । प्रायः विद्याधरः क्रिस्तशक १३ शताब्दस्य अन्ते आसीत् इति ऊहः क्रियते । एतेन

  1. एकावली
  2. केलीरहस्यम्

इति ग्रन्थद्वयं लिखितम् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=विद्याधरः&oldid=10157" इत्यस्माद् प्रतिप्राप्तम्