लिङ्गपुराणम्

भारतपीडिया तः
११:०९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:ज्ञानसन्दुक पुस्तकम्

फलकम्:उद्धरणावलिः

अष्टादशपुराणेष्वन्यतमं लिङ्गपुराणम् (LingaPurana) शैवपुराणमित्येव प्रसिद्धं । १६३ अध्यायात्मकं,११००० श्लोकात्मकमिदं लिङ्गपुराणं वराह, नरसिंह, बुद्द, कल्कि, राम, कृष्णादीनां चरित्रं, विशेषतः रुद्रस्य माहात्म्यं निरूपयति। अत्र शर्व, भव, पशुपति, ईशान, भीम, रुद्र, महादेव, उग्र इति शिवस्य अष्टरूपाणि वर्णितानि। तामसपुराणमिदं अध्ययने संदेहजनकः, क्लिष्टकरश्च।

बाह्यनुबन्धाः

फलकम्:पुराणानि

"https://sa.bharatpedia.org/index.php?title=लिङ्गपुराणम्&oldid=162" इत्यस्माद् प्रतिप्राप्तम्