लगधः

भारतपीडिया तः
१३:४१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

लगधः वेदाङ्‌गकालीन ऋषिः गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌ सः वेदाङ्गज्योतिषम् अरचयत्‌ । अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |

तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |

"https://sa.bharatpedia.org/index.php?title=लगधः&oldid=10166" इत्यस्माद् प्रतिप्राप्तम्