रुचिराछन्दः

भारतपीडिया तः
१२:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


रुचिरा।

प्रतिचरणम् अक्षरसङ्ख्या 13

चतुरग्रहैरिह रुचिरा ज्भौ सरौ ग:।- केदारभट्टकृत- वृत्तरत्नाकर:३.७२

।ऽ। ऽ।। ।।ऽ ऽ।ऽ ऽ

ज भ स र ग।

यति: चतुर्भि: नवभि:च।

उदाहरणम् - यदा यदा च भवति धर्मविलोपोऽथ चेदधर्मविकसनं पार्थ काले। तदा तदाहमवसृजामि स्वयं स्वं, सुरक्षितुं सुजनमसाधुं निहन्तुम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रुचिराछन्दः&oldid=5435" इत्यस्माद् प्रतिप्राप्तम्