रसमञ्जरी

भारतपीडिया तः
१३:३७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


भानुदत्तेन रसमञ्जरी(Rasamanjari) इति ग्रन्थः लिखितः । अस्मिन् ग्रन्थे नायिकानां विषये अधिकतया विचाराः निरूपिताः । एतस्य उपरि नागेशभट्टस्य, गोपालस्य व्याख्यानानि उपलभ्यन्ते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रसमञ्जरी&oldid=844" इत्यस्माद् प्रतिप्राप्तम्