रविवासरः

भारतपीडिया तः
०९:१६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


रविवासरः सप्ताहस्य आरम्भः इति भारतीयानां निश्चयः । अयं वासरः शनिवासरात्परं सोमवासरात्पूर्वं तिष्ठति । बालानां पञ्चाङ्गस्य बालपाठेषु अपि अयमेव क्रमः । रविवासरस्य आदित्यवासरः भानुवासरः इत्यपि कथयन्ति । सूर्यस्य नाम्नि विद्यमानः वासरः इति कारणेण सूर्यस्य अन्यनामानि अपि उपयोजयन्ति । आधुनिके काले कार्यविरामः अस्मिन् एव दिने भवति । सार्वजनिकानुकूल्यार्थं विविधाः धार्मिकसास्कृतिकाः राजकीयकार्यक्रमाः अस्मिन्नेव दिने कुर्वन्ति ।

फलकम्:भारतीयकालमनः

"https://sa.bharatpedia.org/index.php?title=रविवासरः&oldid=7512" इत्यस्माद् प्रतिप्राप्तम्