"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
पङ्क्तिः १: पङ्क्तिः १:
<strong>मीडियाविकि का अब स्थापित हो चुका है।</strong>
<!--------------अथ मुख्यपृष्ठप्रकरणम् -------------- -->
{|id="mp-banner" width="100%" cellpadding="2" cellspacing="5" style="vertical-align:top;"
|-
|{{संस्कृतभारतपीडिया}} <!-- मुखपृष्ठस्य शीर्षभागः -->
|} <!-- शास्त्रीयलेखानां भागः आरब्धः -->
{| style="margin: 2px 0 0 0; background: none;"
| style="width: 50%; border: 1px solid #a7d7f9; background: #fff; vertical-align: top; color: #000; -moz-border-radius: 3px; -webkit-border-radius: 3px; border-radius: 3px;" |
{| id="mp-tfa" style="padding: 2px; width: 100%; vertical-align: top; background: #fff;"
! <div id="mp-SastriyaArticle" style="padding: 3px; float: right; margin: 2px 2px 0px 0px;">[[चित्रम्:Cscr-featured.svg|30px|alt=शास्त्रसम्बद्धाः लेखाः|link=प्रवेशद्वारम्:संस्कृतम्|शास्त्रीयलेखाः]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #faecc8; font-size: 115%; font-weight: bold; border: 1px solid #ccc; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">शास्त्रीयलेखाः</div>
|-
| style="color: #000; font-size: 100%; padding: 10px 5px 10px 5px;" | {{मुख्यपृष्ठं - प्रमुखः लेखः}} <!-- शास्त्रीयलेखानां भागः समाप्तः -->
|- <!-- ज्ञायते किं भवता इति भागः आरब्धः -->
! <div id="mp-YouKnow" style="padding: 3px; float: left; margin: 2px 2px 0px 0px;">[[चित्रम्:PL Wiki CzyWiesz ikona.svg|30px|alt=प्रश्नस्य उत्तरं जानासि?|link=भारतपीडिया:ज्ञायते किं भवता?|ज्ञायते किं भवता?]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #E4D8F5; font-size: 115%; font-weight: bold; border: 1px solid #B1A5C2; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">ज्ञायते किं भवता?</div>
|-
| style="color:#000; font-size: 100%; padding: 10px 5px 10px 5px;" id="wp-tfp" | {{मुख्यपृष्ठं - ज्ञायते किं भवता ?}} <!-- ज्ञायते किं भवता इति भागः समाप्तः -->
|} <!-- आधुनिकलेखस्य भागः आरब्धः -->
| style="border: 0px solid transparent" |
| style="width: 50%; border: 1px solid #a7d7f9; vertical-align:top; border-radius: 3px; -moz-border-radius: 3px; -webkit-border-radius: 3px;" |
{| id="mp-dyk" style="width: 100%; padding: 2px; vertical-align:top;"
! <div id="mp-CommonArticles" style="padding: 3px; float: right; margin: 2px 2px 0px 0px;">[[चित्रम्:HSbra2.svg|30px|alt=आधुनिकलेखः|link=प्रवेशद्वारम्:भारतम्|आधुनिकलेखाः]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #F0F3CD; font-size: 115%; font-weight: bold; border: 1px solid #ccc; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">आधुनिकाः लेखाः</div>
|-
| style="color:#000; font-size: 100%; padding: 10px 5px 10px 5px;" id="mp-itn" | {{मुख्यपृष्ठं -आधुनिकलेखः}} <!-- आधुनिकलेखस्य भागः समाप्तः -->
|- <!-- एतस्य नाम किम् इति भागः आरब्धः -->
! <div id="mp-News" style="padding: 3px; float: right; margin: 2px 2px 0px 0px;">[[चित्रम्:HSAktuell.svg|30px|alt=वर्तमानघटनाः|link=प्रवेशद्वारम्:वर्तमानघटनाः|वर्तमानघटनाः]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #dcffd1; font-size: 115%; font-weight: bold; border: 1px solid #ccc; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">अद्यतनं सुभाषितम्</div>
|-
| style="color: #000; font-size: 100%; padding: 10px 5px 10px 5px;" | {{मुख्यपृष्ठं - सुभाषितम्}} <!-- {{अद्यतनं चित्रम्}} एतस्य नाम किम् इति भागः समाप्तः -->
|}
|}
{| id="mp-bottom" style="width:100%"
<!-- ज्ञानकोश -->
<!--! style="background:#FFDEAD; border:1px solid #EECFA1; border-right:0px; padding:0px; vertical-align:middle; font-weight:normal; width:100%;" | <h3 class="mp"> [[चित्रम्:Nuvola apps bookcase.png|35px|alt=|link=]] ज्ञानकोश</h3>
! style="background:#FFDEAD; border:1px solid #EECFA1; border-left:0px; padding:0px; vertical-align:middle;" | <div id="mp-VishvaKosh" style="float:right;">[[File:Wikibar.png|90px|alt=|link=]]</div>
|-
| colspan=2 style="padding:15px 5px" | <div style="text-align:left;">{{मुखपृष्ठ विश्वकोष}}</div>
|}-->


इस विकि सॉफ्टवेयर का किस प्रकार आप इस्तेमाल कर सकते हैं, इसकी जानकारी के लिए [https://meta.wikimedia.org/wiki/Help:Contents उपयोग मार्गदर्शक] देखें।
__NOTOC__ __NOEDITSECTION__
== शुरुआत करें ==
* [https://www.mediawiki.org/wiki/Special:MyLanguage/Manual:Configuration_settings विकि में बदलाव की सूची]
* [https://www.mediawiki.org/wiki/Special:MyLanguage/Manual:FAQ मीडियाविकि के बारे में प्राय: पूछे जाने वाले सवाल]
* [https://lists.wikimedia.org/postorius/lists/mediawiki-announce.lists.wikimedia.org/ मीडियाविकि की मेल सूची]
* [https://www.mediawiki.org/wiki/Special:MyLanguage/Localisation#Translation_resources मीडियाविकि का आपके भाषा में अनुवाद]
* [https://www.mediawiki.org/wiki/Special:MyLanguage/Manual:Combating_spam अपने विकि को किस प्रकार से विज्ञापन डालने वाले और बर्बरता करने वालों से बचा सकते हैं]

२०:१०, २५ एप्रिल् २०२२ इत्यस्य संस्करणं

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
ईशोपनिषदः शान्तिमन्त्रः

ईशावास्योपनिषत् शुक्लयजुर्वेदीया उपनिषत्। उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते। शुक्लयजुर्वेदस्य संहितोपनिषदियम्। अष्टादशमन्त्रात्मिका विद्यते। इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति। अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते। पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते। अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः। इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति। (अधिकवाचनाय)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
कति ऋणानि सन्ति ? तानि कानि ?
त्रीणि ऋणानि सन्ति ।
  1. देवऋणम्
  2. ऋषि-ऋणम्
  3. पितृ-ऋणम्



आधुनिकलेखः
आधुनिकाः लेखाः

सोमनाथमन्दिरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते। समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति। सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते। सोमेश्वरः इत्यप्यस्य नामान्तरम्। चन्द्रः (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान्। अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमः भवति। अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम्। पुराणेषूल्लेखोस्ति यत् त्रेतायुगे वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव। अत्रैव चन्द्रः तपः कृतवानासीत्। एतल्लिङ्गं चन्द्र एव अस्थापयत्। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।

सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥

उद्योगपर्व - ४०/६

बहु जनाः सुखेन जीवितुम् इच्छन्ति। परिश्रमं कर्तुं न इच्छन्ति। एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति। सुखार्थी विद्यां प्राप्तुं न अर्हति। यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते। विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव।


"https://sa.bharatpedia.org/index.php?title=मुख्यपृष्ठम्&oldid=11010" इत्यस्माद् प्रतिप्राप्तम्