माइक्रोसाफ्ट्

भारतपीडिया तः
०७:४८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Coord फलकम्:Infobox company

Microsoft building

माइक्रोसाफ्ट् कार्पोरेशन् इति कश्चित् अमेरिकीयः बहुराष्ट्रियो निगमो वर्तते। मुख्यालयश्चास्य रेड्मण्ड् इत्यत्र वाशिङ्ग्टन्-नगरे। एषः समवायः सङ्गणकसम्बद्धान् बहून् उत्पादान् सेवाश्च विकासयति, निर्मापयति, अनुज्ञापयति तथा च अवलम्बयति। समवायस्यास्य संस्थापना बिलगेट्स्-महोदयेन तथा च पौल्-एलेन्-महोदयेन एप्रिल्-मासस्य चतुर्थे दिनाङ्के 1975 तमे ख्रिष्टाब्दे कृता। राजस्वगणनाम् आधृत्य माइक्रोसाफ्ट् तु संसारस्य विशालतमः तंत्रांशनिर्मापकः।[१]

सन्दर्भाः

फलकम्:Reflist

बाह्यतन्तूनि

फलकम्:Sister project links

फलकम्:Finance links

"https://sa.bharatpedia.org/index.php?title=माइक्रोसाफ्ट्&oldid=812" इत्यस्माद् प्रतिप्राप्तम्