मदनकेतुचरितम्

भारतपीडिया तः
१४:१६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

रामपाणिवादेन विरचितं प्रहसनं भवति मदनकेतुचरितम् । अस्मिन् द्वौ अङ्कौ स्तः । ११६ श्लोकाः सन्ति । लङ्कायाः राजा भवति मदनकेतुः । सः कलिङ्गराज्यं जित्वा कनिष्ठं मदनवर्माणं तत्र अभिषिञ्चति । लङ्कायां विष्णुमित्रो नाम संन्यासी अनङ्गलेखा इति प्रथितां वेश्यायाम् अनुरक्तो भवति । योगिनं प्रतिनिवर्तयितुं मदनवर्मा लाटदेशस्थस्य शिवदाययोगिनः साहाय्यं प्रार्थयति । तस्य साहाय्येन विष्णुमित्रं प्रतिनिवर्तयति च । नाटकस्यास्य सम्पादनं १९४८ तमे संवत्सरे केरलसर्वकलाशालातः कृतम् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मदनकेतुचरितम्&oldid=2841" इत्यस्माद् प्रतिप्राप्तम्