मणिमाला

भारतपीडिया तः
१२:३१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


मणिमाला।

प्रतिचरणम् अक्षरसङ्ख्या १२

त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रै:। - केदारभट्टकृत- वृत्तरत्नाकर:३. ५८

ऽऽ। ।ऽऽ ऽऽ। ।ऽऽ

त य त य ।

यति: षड्भि: षड्भि: च।

उदाहरणम् -

ग्लानिर्यदि धर्मे वृद्धिर्यदधर्मे, तस्मिन्समयेऽहं मामेव सृजामि ॥1 त्रातुं सुजनांश्च दुष्टान् विनिहन्तुम् संस्थापयितुं धर्मं पार्थ सदैव ॥2

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मणिमाला&oldid=8556" इत्यस्माद् प्रतिप्राप्तम्