भोसले

भारतपीडिया तः
२१:५६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:इतिहासलेखनभोसले एको मराठीभाषिकस्य कुलनाम | छत्रपतीशिवाजीमहाराजस्य वंशः विशेषतया परिचीतो अस्ति | भोसलेकुलनामस्य सकलो वंशः स्वस्य मूलं छत्रपतीशिवाजीमहाराजस्य कुलं यावत् अनुसन्धानं न कर्तुं शक्नोति | दुर्लभो प्राचीनशिवभारत नाम्नि ग्रन्थे अस्मिन् विषये लिखितम् अस्ति | अतः भोसले सूर्यवंशीक्षत्रियोऽस्ति |.

भोसले (राजकुलम्)

"https://sa.bharatpedia.org/index.php?title=भोसले&oldid=3188" इत्यस्माद् प्रतिप्राप्तम्