भेण्डा

भारतपीडिया तः
१६:२१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
वर्धमाना भेण्डा
भेण्डानकानि

एषा भेण्डा अपि भारते वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा भेण्डा आङ्ग्लभाषायां Ladyfinger इति उच्यते । एषा भेण्डा भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

रक्तवर्णीया भेण्डाः
भेण्डाझटिः

फलकम्:शाकानि

"https://sa.bharatpedia.org/index.php?title=भेण्डा&oldid=5411" इत्यस्माद् प्रतिप्राप्तम्