भावप्रकाशः

भारतपीडिया तः
१३:३६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


शारदातनयः भावप्रकाशः(Bhavaprakash) इत्याख्यं ग्रन्थं लिखितावान् । अस्मिन् ग्रन्थे १० अधिकाराः सन्ति । अत्र रसाः, भावः, नायक-नायिकायोः लक्षणानि, शब्दार्थसम्बन्धः इत्यादयः विचाराः सन्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भावप्रकाशः&oldid=7386" इत्यस्माद् प्रतिप्राप्तम्