भारतीयप्रौद्यौगिकीसंस्थानम्, गुवाहाटी

भारतपीडिया तः
१६:४९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

भारतीय प्रौद्यौगिकी संस्थानम् गुवहाटि (फलकम्:Lang-en) भारतस्य गुवहाटि नगरे स्थापितः तान्त्रिक महाविद्यालयम् अस्ति। विद्यालयः १९९४ वर्षे स्थापितः आसीत्।[१] ब्रह्मपुत्रा नद्या उत्तर दडे स्थितः अस्ति।

आधारानि

फलकम्:Reflist