भारतीयप्रबन्धनसंस्था (IIM)

भारतपीडिया तः
०८:३०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Location map+ भारतीयप्रबन्धविज्ञानसंस्थाः संशोधने तथा निर्वहणक्षेत्रे निरताः भारतीय संस्थाः भवन्ति । भारतीयप्रबन्धविज्ञानसंस्थाः संशोधने तथा निर्वहणक्षेत्रे भारतीय-अर्थव्यवस्थायां विविधपरामर्शसेवां यच्छन्ती अस्ति एषा निर्वहणसंस्था । मेधाविछात्रान् चित्वा तान् विश्वस्य अत्युत्तमेषु निर्वहणतन्त्रेषु प्रशिक्षणं दत्त्वा अन्ते भारतीय- अर्थव्यवस्थयां विविधान् विभागान् निर्वोढुं साहाय्यं करोति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः