भारतस्य साधकस्त्रियः

भारतपीडिया तः
२२:१६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


भरतखण्डे अस्माकं प्राचिनपरम्परायां समाजस्य विविधभागेषु स्त्रियः स्वेषां रीत्या समाजाय सेवां कृतवत्यः सन्ति । भोगविलासे निमग्नाः वेश्यास्रियः अपि एतस्मात् बहिः न सन्ति । प्राचीनसमाजस्य किञ्चित् अङ्गमेव एतत्सन्तानम् । अत्रापि समाजस्य उन्नत्यर्थं बहव्यः स्वजीवकुसुमानि अर्पितवत्यः सन्ति । दैवभक्तिषु, तात्विकप्रतिपादनायां च कस्यापि पतिव्रतायाः सदृश्यः एव आसन् ।कञ्चित् पुर्षं दैवं वा विश्वस्य जीवनं यापितवत्यः बहव्यः स्त्रियः आसन् सन्ति अपि । एवमेव समाजस्य निम्नस्तरेऽपि देवसमाजस्य च सेवां बहव्यः स्त्रीरत्नाः कृतवत्यः सन्ति । कालगर्भे एतादृश्याः अनेकाः अदृश्याः चेदपि कतिचनानां वा आधाराः अवशिष्टाः सन्ति । तासां विवराणि अत्र सन्ति ।

फलकम्:भरतस्य साधकस्त्रियः

"https://sa.bharatpedia.org/index.php?title=भारतस्य_साधकस्त्रियः&oldid=4498" इत्यस्माद् प्रतिप्राप्तम्