भारतस्य शासनप्रणालिः

भारतपीडिया तः
१४:१४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

भारतस्‍य शासनप्रणालिः संयुक्तसंसदीयप्रतिनिधीयलोकतांत्रिकव्यवस्थां सूचयति। अत्र प्रधानमंत्री प्रमुखःअस्ति। संविधानस्य अनुसारं भारते समाजवादी, धर्म-निरपेक्षं, लोकतांत्रिक राज्यम् अस्ति। एतं सर्वकारं जनाः चिन्वन्ति। अमेरिकादेशे इव भारते अपि संयुक्तसर्वकारः अस्ति, किन्तु भारते केन्द्रसर्वकारस्य राज्यसर्वकारेभ्यः अधिकतरा शक्तिः अस्ति। एषा व्यवस्था ब्रिटेनस्‍य संसदीयप्रणाल्या आधारिता अस्ति।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भारतस्य_शासनप्रणालिः&oldid=7185" इत्यस्माद् प्रतिप्राप्तम्