भट्टभौतः

भारतपीडिया तः
१६:०३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


भट्टभौतः (Bhattabhoutha) एकः संस्कृतकविः वर्तते । अभिनवगुप्तस्य गुरुः असीत् इति स्व्यं अभिनवगुप्तः एव अवदत् । एतेन काव्यकौतुकमिति ग्रन्थः लिखितः । तदुपरि अभिनवगुप्तः विवरणं लिखितवान् । परन्तु अद्य एतस्य कृतिः नोपलभ्यते । एतस्य कालांशः क्रि.शक १० शताब्दस्य उत्तरार्धः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भट्टभौतः&oldid=737" इत्यस्माद् प्रतिप्राप्तम्